B 312-7 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 312/7
Title: Kumārasambhava
Dimensions: 26.5 x 11.4 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7724
Remarks:
Reel No. B 312-7 Inventory No. 36800
Title Kumārasambhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.4 cm
Folios 50
Lines per Folio 7–8
Foliation figures in both margins on the verso, in the left under the abbeviation kumā and in teh right under the word rāma
Place of Deposit NAK
Accession No. 5/7724
Manuscript Features
There are interpreting additions in the margins.
Fol. 50v is empty.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
asty uttarasyāṃ diśi devatātmā himālayo nāṃa nagādhirājaḥ ||
pūrvāparau toyanidīṃ vi(!)gāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 ||
yaṃ sarvaśailā[ḥ] parikalpya vatsaṃ mirau sthite dogdhari dohadakṣe ||
bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīṃ || 2 ||
anaṃtaratnaprabhavasya yasya himaṃ na saubhāgyavilopi yātaṃ ||
eko hi doṣo guṇasaṃnipāte nimajjatīṃdoḥ kiraṇeṣv ivāṅkaḥ || 3 ||
yaś cāpsarovibhramamaṃḍanānāṃ saṃpādayitrīṃ śiṣarair bibharti ||
balāhaka[c]chedaviviktarāgām akālasaṃdhyām iva dhātumattāṃ || 4 || (fol. 1v1–7)
End
atha vivudhagaṇāṃs tān indumaulir visṛjya
kṣitidharapatikanyām ādadānaḥ kareṇa |
kanakaka+śa++ bhaktiśobhāsanārthaṃ
kṣitiviracitasatyaṃ kautukāgāram āgāt || 94 ||
navapari⁅ṇa⁆yaśobhābhūṣaṇā tatra gaurīm
vadanam apaharaṃtī[ṃ] tatkṛtākṣepam īśaḥ ||
api śayanasakhībhyo dattavācaṃ kathaṃcit
prathamamukavikārair hāsayāmāsa gūḍhaṃ || 95 || (fol. 50v3–7)
Colophon
iti śrīkumārasaṃbhave mahākāvye kālidāṣakṛtau umāpariṇayo nāma saptamaḥ saraḥ || śūbham astu || śrīkṛṣṇāya namaḥ || (fol. 50v8–9)
Microfilm Details
Reel No. B 312/7
Date of Filming 05-07-1972
Exposures 38
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 06-07-9
Bibliography