B 312-7 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 312/7
Title: Kumārasambhava
Dimensions: 26.5 x 11.4 cm x 50 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7724
Remarks:


Reel No. B 312-7 Inventory No. 36800

Title Kumārasambhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.4 cm

Folios 50

Lines per Folio 7–8

Foliation figures in both margins on the verso, in the left under the abbeviation kumā and in teh right under the word rāma

Place of Deposit NAK

Accession No. 5/7724

Manuscript Features

There are interpreting additions in the margins.

Fol. 50v is empty.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

asty uttarasyāṃ diśi devatātmā himālayo nāṃa nagādhirājaḥ ||

pūrvāparau toyanidīṃ vi(!)gāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ || 1 ||

yaṃ sarvaśailā[ḥ] parikalpya vatsaṃ mirau sthite dogdhari dohadakṣe ||

bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīṃ || 2 ||

anaṃtaratnaprabhavasya yasya himaṃ na saubhāgyavilopi yātaṃ ||

eko hi doṣo guṇasaṃnipāte nimajjatīṃdoḥ kiraṇeṣv ivāṅkaḥ || 3 ||

yaś cāpsarovibhramamaṃḍanānāṃ saṃpādayitrīṃ śiṣarair bibharti ||

balāhaka[c]chedaviviktarāgām akālasaṃdhyām iva dhātumattāṃ || 4 || (fol. 1v1–7)

End

atha vivudhagaṇāṃs tān indumaulir visṛjya

kṣitidharapatikanyām ādadānaḥ kareṇa |

kanakaka+śa++ bhaktiśobhāsanārthaṃ

kṣitiviracitasatyaṃ kautukāgāram āgāt || 94 ||

navapari⁅ṇa⁆yaśobhābhūṣaṇā tatra gaurīm

vadanam apaharaṃtī[ṃ] tatkṛtākṣepam īśaḥ ||

api śayanasakhībhyo dattavācaṃ kathaṃcit

prathamamukavikārair hāsayāmāsa gūḍhaṃ || 95 || (fol. 50v3–7)

Colophon

iti śrīkumārasaṃbhave mahākāvye kālidāṣakṛtau umāpariṇayo nāma saptamaḥ saraḥ || śūbham astu || śrīkṛṣṇāya namaḥ || (fol. 50v8–9)

Microfilm Details

Reel No. B 312/7

Date of Filming 05-07-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 06-07-9

Bibliography